वांछित मन्त्र चुनें

प्रत्य॑ग्ने॒ हर॑सा॒ हर॑: शृणी॒हि वि॒श्वत॒: प्रति॑ । या॒तु॒धान॑स्य र॒क्षसो॒ बलं॒ वि रु॑ज वी॒र्य॑म् ॥

अंग्रेज़ी लिप्यंतरण

praty agne harasā haraḥ śṛṇīhi viśvataḥ prati | yātudhānasya rakṣaso balaṁ vi ruja vīryam ||

पद पाठ

प्रति॑ । अ॒ग्ने॒ । हर॑सा । हरः॑ । शृ॒णी॒हि । वि॒श्वतः॑ । प्रति॑ । या॒तु॒ऽधान॑स्य । र॒क्षसः॑ । बल॑म् । वि । रु॒ज॒ । वी॒र्य॑म् ॥ १०.८७.२५

ऋग्वेद » मण्डल:10» सूक्त:87» मन्त्र:25 | अष्टक:8» अध्याय:4» वर्ग:9» मन्त्र:5 | मण्डल:10» अनुवाक:7» मन्त्र:25


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अग्ने) हे तेजस्वी नायक ! (यातुधानस्य रक्षसः) यातनाधारक राक्षस के (हरः) प्रहारक गर्व को (हरसा) अपने प्रहारक तेज से (प्रति शृणीहि) उलट कर नष्ट कर (बलं वीर्यं वि रुज) बल और प्रताप को भङ्ग कर ॥२५॥
भावार्थभाषाः - पीड़ा देनेवाले दुष्ट के बल को राष्ट्र का नायक अपने शस्त्रबल और प्रताप से नष्ट करे ॥२५॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अग्ने) हे तेजस्विन् नायक ! (यातुधानस्य रक्षसः) यातनाधारकस्य राक्षसस्य (हरः) प्रहारकं गर्वं (हरसा) स्वकीयेन प्रहारकतेजसा (प्रति शृणीहि) प्रतिकृत्य नाशय (बलं वीर्यं वि रुज) बलं प्रतापं च पीडय भङ्गं कुरु ॥२५॥